वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣣ज्ञ꣢स्य꣣ हि꣢꣫ स्थ ऋ꣣त्वि꣢जा꣣ स꣢स्नी꣣ वा꣡जे꣢षु꣣ क꣡र्म꣢सु । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥१०७३॥

मन्त्र उच्चारण
पद पाठ

य꣣ज्ञ꣡स्य꣢ । हि । स्थः । ऋ꣣त्वि꣡जा꣢ । सस्नी꣢꣯इ꣡ति꣢ । वा꣡जे꣢꣯षु । क꣡र्म꣢꣯सु । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1073 | (कौथोम) 4 » 1 » 10 » 1 | (रानायाणीय) 7 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्राग्नी के नाम से जीवात्मा और प्राण तथा राजा और सेनापति को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मा और प्राण एवं राजा और सेनापति ! तुम दोनों (यज्ञस्य) शरीर-यज्ञ एवं राष्ट्र-यज्ञ के (हि) निश्चय ही (ऋत्विजा) ऋत्विज्, संचालक (स्थः) हो, (वाजेषु) विज्ञानों में तथा (कर्मसु) कर्मों में (सस्नी) निष्णात हो। तुम दोनों (तस्य) उसे देहयज्ञ एवं राष्ट्रयज्ञ को (बोधतम्) करना वा कराना जानो ॥१॥

भावार्थभाषाः -

जीवात्मा और प्राण के आधिपत्य में वैयक्तिक शरीर-यज्ञ को भली-भाँति सञ्चालित करके राजा और सेनापति के सहयोग से राष्ट्र को उन्नत करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्राग्निनाम्ना जीवात्मप्राणौ नृपतिसेनापती च सम्बोधयति।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! युवाम् (यज्ञस्य) देहयज्ञस्य राष्ट्रयज्ञस्य वा (हि) निश्चयेन (ऋत्विजा) ऋत्विजौ, सञ्चालकौ (स्थः) वर्तेथे, (वाजेषु) विज्ञानेषु (कर्मसु) क्रियासु च (सस्नी) निष्णातौ स्थ। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति किन् प्रत्ययः। लिड्वद्भावाद् धातोर्द्वित्वम्।] युवाम् (तस्य) तं देहयज्ञं राष्ट्रयज्ञं वा। [द्वितीयार्थे षष्ठी।] (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥१॥

भावार्थभाषाः -

जीवात्मप्राणयोराधिपत्ये वैयक्तिकं देहयज्ञं सम्यक् सञ्चाल्य नृपतिसेनापत्योः सहयोगेन राष्ट्रमुन्नेतव्यम् ॥१॥

टिप्पणी: १. ऋ० ८।३८।१।